बुधवार, 30 जुलाई 2025

॥ अथ वृहद् गोदान विधिः ॥

॥ अथ वृहद् गोदान विधिः ॥
तत्र दाता सुस्नातः गोदान सामग्री स्वाग्रतः सम्पाद्य सुलिप्तायां भूमौ सपत्नीकः स्वासने उपविश्य यथोक्त लक्षणां सवत्सां गां प्राङ्‌मुकीमव स्थाप्य उदङ्मुखं ब्राह्मणं संस्थाप्य, गणेशं नत्वा स्वाग्रतः गन्धादिनां अर्ध स्थाप्य् कुश तिलजलयवान्यादाय सकल्पं कुर्यात्। 

संकल्प
ॐ विष्णुः ३, अद्येहं अमुकगोत्रोऽमुकराशिर मुकशर्मा सपत्नीकोऽहं श्रुति स्मृति पुराणोक्त फल वाप्तये सकलमनोरथ सिद्धये च कृतैतद श्री यज्ञ पुरुष प्रीतये गोदानं करिष्ये ।। 
तत्प्रतिग्रहार्थं ब्राह्मणस्य पूजनपूर्वकं वरणञ्च करिष्ये ।
 
उदङमुखं ब्राह्मणं अर्घादिभिः सम्पूज्य वरण सामग्री करे कृत्वा, एभि गन्धाक्षत पुष्पमाला यज्ञोपवीत वस्त्र फलादिभिः गोदान प्रतिग्रहार्थं अमुकगोत्रामुक वेदाध्यायिनः अमुकशर्मणा ब्राह्मणं त्वामहं वृणे, वृतोस्मीति ब्राह्मणो वदेत्।

आवाहनम् - 
आवाहयाम्यहं देवीं गां त्वां त्रैलोक्य मातरम्। 
यस्यास्मरण मात्रेण सर्वपापैः प्रमुच्यते ॥१॥ 
त्वं देवी त्वं जगन्माता त्वमेवासि वसुन्ना। 
गायत्री त्वं च सावित्री ग‌ङ्गा त्वं च सरस्वती ॥ 
तृणानि भक्ष्यसे नित्यममृतं स्त्रवसे प्रभो। 
भूतप्रेत पिशाचांश्च पितृदेवतामानुषान् ।। 
सर्वास्तारयते देवी नरकात्पाप स‌ङ्कटात्।। 
इत्यावाह्य पूजयेत् ॥ 
सवत्साये गवे नमः, पाद्यं स्नानं च समर्पयामि। 
पुष्पं गृहीत्वा ॥ 
नमोविश्वमूर्तिभ्यो विश्वमातृभ्यः एव च। 
लोकाधिवासिनीभ्यश्च रोहिणीभ्यो नमो नमः ॥ 
गोः अग्रपादाभ्यां नमः ।। 
गोः पश्चात्पादाभ्यां नमः ॥ 
देहस्था या च रुद्राणां शंकरस्य सदाप्रिया ॥ 
धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥ 
गोरास्यानमः ॥ 
विष्णोर्वक्षसि या देवी स्वाहा या च विभावसोः। 
चन्द्रार्क शक्र शक्तिर्या सा धेनुर्वरदास्तु मे।। 
गोः श्रृङ्‌ङ्गाभ्यांनमः ॥ 
गोकर्णाभ्यांनमः ।। 
चतुर्मुखस्य या लक्ष्मीर्य्या लक्ष्मीर्धनदस्यच। 
लक्ष्मीर्या लोकपालानां सा धेनुवरदास्तु मे ॥ 
गोः पृष्ठाय नमः ॥ 
स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञ भुजां तथा।। 
सर्वपाप हरा धेनुतस्माच्छन्ति प्रयच्छ मे॥ 
गोः पुच्छायनमः ॥ 
वस्त्रम् ॥ 
आच्छादन मया दत्तं सम्यक शुद्धं सुनिर्मलम्॥ 
सुरभिर्वस्त्र दानेन प्रीयतां परमेश्वरा ॥ 
गन्धम् ॥ 
सर्वदेव प्रियन्देवि चन्दनं कुङकुमान्वितम्। 
कर्पूरादि समायुक्त गोगन्धं प्रति गृह्यताम् ॥ 
अक्षत॥ 
अक्षताश्च शुभ्राश्च कुंकुमाक्ताः सुशोभनाः। 
मयानीताः प्रियार्थतान् गृहाणत्वं गवेश्वरी ॥ 
पुष्पाणि पुष्पमाला ॥ 
धूपम् ॥ 
आनन्द कृत सर्वलोके देवानाञ्च सदाप्रिये। 
गौस्त्वं पाहि जगन्माता धूपोऽयं प्रति गृह्यताम् ॥ 
दीपम् ॥ 
साज्यं सद्वर्ति संयुक्तं वह्निना योजितं मया। 
दीपं गृहाण देवेशि सर्वतस्तिमिरापहम्॥ 
गोःग्रासः ॥ 
सुरभिस्त्वं जगन्माता नित्यं विष्णु पदे स्थिता। 
गो ग्रासं च मया दत्तं नैवेद्यं प्रतिगृहन्यताम्। 
भूषणार्थ द्रव्यम् । 
घंटा चामरञ्च समर्ण्य, ततो गो देहतीर्थान् पूजयेत् ॥ 
गन्धाक्षत पुष्पैः-श्रृङ्गमूले ब्रह्मा विष्णुभ्यो नमः ॥
सर्वतीर्थेभ्योनमः । शिरोमध्ये महादेवाय नमः ॥ ललाटे गौर्येनमः। नासारन्ध्रेषण्मुखायनमः।। नासा पुटयाः कम्बलाश्वतराभ्यां नमः॥ दन्तेषु वायवे नमः ॥ जिह्वायां वरुणाय नमः ।। हूँकारे सरस्वत्यै नमः। गण्डयोः मास पक्षाभ्यां नमः ॥ ओष्ठयोः सन्ध्याद्वाभ्यां नमः ॥ ग्रीवायां रक्षेभ्यो नमः ।। कुक्षौ साध्येनमः ॥ जंघासु धर्मायनमः ।। खुरमध्ये गन्धर्वेभ्यो नमः। खुराग्रे कुलपर्वतेभ्यो नमः ॥ खुरपश्चिमाग्रेषु अप्सरोगणेभ्योनमः ।। पृष्ठे एकादश रुद्रेभ्यो नमः ॥ सर्व सन्धिषु वसुभ्योनमः। श्रोण्यौ पितृगणेभ्योनमः ।। पुच्छे सोमायनमः ।॥ पुच्छकेशेषु सूर्य रश्मिभ्यो नमः ॥ गोमूत्रे ग‌‌ङ्गायै नमः। गोमये यमुनायै नमः ।। क्षीरे सरस्वत्यै नमः। दध्नि नर्मदायै नमः। घृते वन्हये नमः। रोमेषु कोटि देवेभ्योनमः ।॥ उदरे पृथ्व्यैि नमः ॥ स्तनेषु चतुः सागरेभ्यो नमः। एते यस्याः स्तनो देवा सा धनुर्वरदामम् । 

स्वर्ण श्रृङ्‌गी रौप्य खुरां ताम्र पृष्टा मुक्ताफल समर्पितं लांगूलवती कांस्य गो देविकां विधाय प्रार्थयेत ॥ 

नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च। नमोब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः ॥ 
ततः सकुशाक्षतयवं गोपुच्छं गृहीत्वा ।। 
प्राङमुखी यजमानौ देवतीर्थेन देवास्तर्पयेत् ॥ 

ॐ या नन्दिनी सुशीलाद्या कामदाश्चैव धेनवः । 
ताः सर्वा पुच्छतोयेन तर्पितास्तर्पयन्तुमाम्।। 
ब्रह्मा विष्णुर्महादेवः कार्तिकेयो गणाधिपः। 
पुष्पचापो महेन्द्रश्च भगवानच्युताग्रजः ।। 
देवा समस्ताः सगणाः सवाहन परिच्छदाः। 
वसवोऽष्टौ द्वादशार्का रुद्रा एकादशेवतु। 
विश्वैदेवाश्च साभ्याश्चाष्टौ नमतो मातरस्तथा ।। 
गन्धर्वा गुह्यकाश्चैव सागरासरितस्तथा ॥ 
राक्षसा यक्ष वेतालाः पूतनाः पर्वताद्रुमा। 
तीर्थान्यापसरश्चैव पशवः पन्नगः खगाः। 
ऋक्षाणि राशयः योगाः मास वर्षर्तुवासराः । 
अयने च युगाः कल्पास्तथा मन्वन्तराणि च। 
भुवनानि दिशाकाश्च तथा सर्वेन्द्रियाणि च ॥ 
ॐ कारश्चैव गायत्री छन्दात्वङगानि चैव हि। 
वेदाश्व स्मृतश्चैव पुराणानि तथैव च ॥ 
आयुर्वेदोधनुर्वेदो गन्धर्वो मन्त्र गहवः ॥ 
औषध्यो वन सम्भूता ग्राम्याश्चैव सुप्पिपलाः। 
सानुगा देवताश्चैव मुनयः सगणास्तथा।। 
ऋषयः ऋषि पत्यश्च सिद्धाश्च सगणास्थता । 
प्रजा प्रजापतिश्चैव येऽन्ये विघ्न विनायकाः॥ 
विद्याधराश्च दैत्याश्च आचार्या गुरवस्तथा। 
डाकिन्यः क्षेत्रपालाश्च भैरवाचाष्ट संख्यकाः ॥ 
स्थावरा जङगाश्चैव भूतग्रामश्चतुर्विधः ।। 
अक्षयेना मृते चैव मङगलेन सुवारिणा। 
गोपुच्छाग्रच्युतमेह मद्दतेन हितेऽखिला ।। 
शाश्वतीं तृप्तिमायान्तु दात्यै युक्तवरप्रदाः। 
सूर्यः सोमः कुजः सोम्यौ गुरु शुक्रः शनैश्चरः ॥ 
ग्रहाश्च तृप्तिमायान्तु राहु केतु समन्विताः ॥ 
इन्द्रो र्यमो रक्षः पाशो वायुर्धनाधिपः । 
ईशोऽनन्तस्तथा ब्रह्मा सर्वे ते तर्पिता मया। 
सावित्र्या सह लोकेशः सलक्ष्मीकश्चतुर्भुजः। 
महेशश्वोमया साद्धौ तृप्तियान्तु शा श्वतीम् ।। 
अत्रिर्वशिष्टो भृगु गौतमौ च मरीचि दक्षो पुलहः पुलस्त्यः ॥
प्रस्चेतसः काश्यप विश्वमित्रो भरद्वाज संज्ञो जमदग्नि रेवः।
अन्येच सर्वे मुनि पुंगवाश्च गृहान्तु दत्तं जलमद्य तुष्ठाः ॥

(जीवित्पितृ कस्यतर्पणे निषेधोऽतस्तेन तन्नकार्य्यम्) ततो यज्ञोपवीतं कण्ठावरोहणं कृत्वासाक्षत कुशैः मनुष्य तीर्थेन मनुष्यांस्तर्पयेत्-

सनकः सनन्दनश्चैव सनातनश्तथैव च। 
कपिलश्चसुरैश्चैव वोढुपञ्चशिखस्तथा। 
तेतृप्तिमखिलायान्तु गोपुच्छोदक तर्पणैः ॥ 

ततो अपसव्य विधाय । 
द्विगुणित कुश तिल जलैः पितृन् तर्पयेत्।। 
कव्यवाडनलः सोमो यमश्चैवार्य्यमा तथा। 
अग्निष्वाताः सोमपाश्व तथा बर्हिषश्व ये। 
तर्पितास्तृप्तिमायान्तु गो पुच्छोदक तर्पणैः ॥ 

यमाय धर्मराजश्च मृत्यवे चान्तकाय च। 
वैवस्वताय कालाय सर्व भूतक्षयायच ॥ 
औदुम्बराय दध्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय वै नमः।।
पिता पितामहश्चैव तथैव प्रपितामह। 
माता पितामहीश्चैवः तथैव प्रपितामही ॥ 
मातामहः प्रमातामहो वृद्ध प्रमातामहस्तथा।
मातामही प्रमातामही वृद्धप्रमातामही तथा।।
अक्षयां तृप्तिमायान्तु गोपुच्छोदक तर्पणैः ॥ 

ये मृता वै पितृव्याश्व मातुलाः श्वशुरस्तथा। 
आचार्य गुरुमित्राद्या गृहन्त्वेतं जलं मुदा॥ 
ये च सम्बन्धिनोऽपुत्रा वन्हि दाहं विवर्जिताः। 
अपमृत्यु मृतायेच ते गृह्णन्तु शुभं जलम् ।।
पितृवंशेमृतायेश्च मातृ वंशे च ये मृताः ।
गुरुश्वशुर बन्धूनां ये चान्यं बान्धवास्मृताः ।।
ये मे कुला लुप्त पिण्डाः क्रियालोप गताश्व ये। 
विरूपा आम गर्भाश्च ज्ञाताज्ञात कुले मम। 
तेसर्वे तृप्तिमायान्तु गो पुच्छोदक तर्पणैः ॥ 
इत्यं तर्पणं विधाय सव्येनाचम्य ॥ 

प्राङमुखी गाँ उदङमुखी विप्रः पुच्छदेशे स्वयं स्थित्वाआज्यपात्रं सतिलं कनकेन (सुवर्णेन) अन्वितं (युक्तं) प्रगृह् गोपुच्छ तत्पात्रे निधाय दान संकल्पं कुर्यात् ॥

अद्येत्यादि० अमुक शर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे ॥ 
दान वाक्यम। 
यज्ञ साधन भूतायाः विश्वस्याद्य विनाशिनी । 
विश्वरूप धरोदेवः प्रीयतामनया गवा।। 

दान प्रतिष्ठा संकल्प कुर्यात्- 
ब्राह्मणः पुच्छोदकेनाभिषेकं कुर्यात् ॥ 
मन्त्राशीषं च दद्यात् ॥ 
ततो यजमानः ब्राह्मणेन समन्वितां गावः प्रदक्षिणा कृत्य ॥ प्रदक्षिणा मन्त्रो- नमो गोभ्य श्रीमती ॥ यानि कानि च पापानि०। ततो दक्षिणां भूयसीच दद्यात्॥ तथा यथोपन्नेनान्नेन ब्राह्मणौश्च भोजयिष्ये ॥ इति गोदान विधिः॥



Vedic Astro Care | वैदिक ज्योतिष शास्त्र

Author & Editor

आचार्य हिमांशु ढौंडियाल

0 टिप्पणियाँ:

एक टिप्पणी भेजें